Sanskrit tools

Sanskrit declension


Declension of नृवत् nṛvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नृवान् nṛvān
नृवन्तौ nṛvantau
नृवन्तः nṛvantaḥ
Vocative नृवन् nṛvan
नृवन्तौ nṛvantau
नृवन्तः nṛvantaḥ
Accusative नृवन्तम् nṛvantam
नृवन्तौ nṛvantau
नृवतः nṛvataḥ
Instrumental नृवता nṛvatā
नृवद्भ्याम् nṛvadbhyām
नृवद्भिः nṛvadbhiḥ
Dative नृवते nṛvate
नृवद्भ्याम् nṛvadbhyām
नृवद्भ्यः nṛvadbhyaḥ
Ablative नृवतः nṛvataḥ
नृवद्भ्याम् nṛvadbhyām
नृवद्भ्यः nṛvadbhyaḥ
Genitive नृवतः nṛvataḥ
नृवतोः nṛvatoḥ
नृवताम् nṛvatām
Locative नृवति nṛvati
नृवतोः nṛvatoḥ
नृवत्सु nṛvatsu