Singular | Dual | Plural | |
Nominativo |
नृवान्
nṛvān |
नृवन्तौ
nṛvantau |
नृवन्तः
nṛvantaḥ |
Vocativo |
नृवन्
nṛvan |
नृवन्तौ
nṛvantau |
नृवन्तः
nṛvantaḥ |
Acusativo |
नृवन्तम्
nṛvantam |
नृवन्तौ
nṛvantau |
नृवतः
nṛvataḥ |
Instrumental |
नृवता
nṛvatā |
नृवद्भ्याम्
nṛvadbhyām |
नृवद्भिः
nṛvadbhiḥ |
Dativo |
नृवते
nṛvate |
नृवद्भ्याम्
nṛvadbhyām |
नृवद्भ्यः
nṛvadbhyaḥ |
Ablativo |
नृवतः
nṛvataḥ |
नृवद्भ्याम्
nṛvadbhyām |
नृवद्भ्यः
nṛvadbhyaḥ |
Genitivo |
नृवतः
nṛvataḥ |
नृवतोः
nṛvatoḥ |
नृवताम्
nṛvatām |
Locativo |
नृवति
nṛvati |
नृवतोः
nṛvatoḥ |
नृवत्सु
nṛvatsu |