Singular | Dual | Plural | |
Nominative |
नृवती
nṛvatī |
नृवत्यौ
nṛvatyau |
नृवत्यः
nṛvatyaḥ |
Vocative |
नृवति
nṛvati |
नृवत्यौ
nṛvatyau |
नृवत्यः
nṛvatyaḥ |
Accusative |
नृवतीम्
nṛvatīm |
नृवत्यौ
nṛvatyau |
नृवतीः
nṛvatīḥ |
Instrumental |
नृवत्या
nṛvatyā |
नृवतीभ्याम्
nṛvatībhyām |
नृवतीभिः
nṛvatībhiḥ |
Dative |
नृवत्यै
nṛvatyai |
नृवतीभ्याम्
nṛvatībhyām |
नृवतीभ्यः
nṛvatībhyaḥ |
Ablative |
नृवत्याः
nṛvatyāḥ |
नृवतीभ्याम्
nṛvatībhyām |
नृवतीभ्यः
nṛvatībhyaḥ |
Genitive |
नृवत्याः
nṛvatyāḥ |
नृवत्योः
nṛvatyoḥ |
नृवतीनाम्
nṛvatīnām |
Locative |
नृवत्याम्
nṛvatyām |
नृवत्योः
nṛvatyoḥ |
नृवतीषु
nṛvatīṣu |