| Singular | Dual | Plural |
Nominative |
नृवत्सखा
nṛvatsakhā
|
नृवत्सखायौ
nṛvatsakhāyau
|
नृवत्सखायः
nṛvatsakhāyaḥ
|
Vocative |
नृवत्सखे
nṛvatsakhe
|
नृवत्सखायौ
nṛvatsakhāyau
|
नृवत्सखायः
nṛvatsakhāyaḥ
|
Accusative |
नृवत्सखायम्
nṛvatsakhāyam
|
नृवत्सखायौ
nṛvatsakhāyau
|
नृवत्सखीन्
nṛvatsakhīn
|
Instrumental |
नृवत्सखिना
nṛvatsakhinā
|
नृवत्सखिभ्याम्
nṛvatsakhibhyām
|
नृवत्सखिभिः
nṛvatsakhibhiḥ
|
Dative |
नृवत्सखये
nṛvatsakhaye
|
नृवत्सखिभ्याम्
nṛvatsakhibhyām
|
नृवत्सखिभ्यः
nṛvatsakhibhyaḥ
|
Ablative |
नृवत्सखेः
nṛvatsakheḥ
|
नृवत्सखिभ्याम्
nṛvatsakhibhyām
|
नृवत्सखिभ्यः
nṛvatsakhibhyaḥ
|
Genitive |
नृवत्सखेः
nṛvatsakheḥ
|
नृवत्सख्योः
nṛvatsakhyoḥ
|
नृवत्सखीनाम्
nṛvatsakhīnām
|
Locative |
नृवत्सखौ
nṛvatsakhau
|
नृवत्सख्योः
nṛvatsakhyoḥ
|
नृवत्सखिषु
nṛvatsakhiṣu
|