Sanskrit tools

Sanskrit declension


Declension of नृवत्सखि nṛvatsakhi, m.

Reference(s): Müller p. 111, §232 - .
To learn more, see Irregular nouns ending with vowel in our online grammar.
SingularDualPlural
Nominative नृवत्सखा nṛvatsakhā
नृवत्सखायौ nṛvatsakhāyau
नृवत्सखायः nṛvatsakhāyaḥ
Vocative नृवत्सखे nṛvatsakhe
नृवत्सखायौ nṛvatsakhāyau
नृवत्सखायः nṛvatsakhāyaḥ
Accusative नृवत्सखायम् nṛvatsakhāyam
नृवत्सखायौ nṛvatsakhāyau
नृवत्सखीन् nṛvatsakhīn
Instrumental नृवत्सखिना nṛvatsakhinā
नृवत्सखिभ्याम् nṛvatsakhibhyām
नृवत्सखिभिः nṛvatsakhibhiḥ
Dative नृवत्सखये nṛvatsakhaye
नृवत्सखिभ्याम् nṛvatsakhibhyām
नृवत्सखिभ्यः nṛvatsakhibhyaḥ
Ablative नृवत्सखेः nṛvatsakheḥ
नृवत्सखिभ्याम् nṛvatsakhibhyām
नृवत्सखिभ्यः nṛvatsakhibhyaḥ
Genitive नृवत्सखेः nṛvatsakheḥ
नृवत्सख्योः nṛvatsakhyoḥ
नृवत्सखीनाम् nṛvatsakhīnām
Locative नृवत्सखौ nṛvatsakhau
नृवत्सख्योः nṛvatsakhyoḥ
नृवत्सखिषु nṛvatsakhiṣu