Singular | Dual | Plural | |
Nominative |
नृवरः
nṛvaraḥ |
नृवरौ
nṛvarau |
नृवराः
nṛvarāḥ |
Vocative |
नृवर
nṛvara |
नृवरौ
nṛvarau |
नृवराः
nṛvarāḥ |
Accusative |
नृवरम्
nṛvaram |
नृवरौ
nṛvarau |
नृवरान्
nṛvarān |
Instrumental |
नृवरेण
nṛvareṇa |
नृवराभ्याम्
nṛvarābhyām |
नृवरैः
nṛvaraiḥ |
Dative |
नृवराय
nṛvarāya |
नृवराभ्याम्
nṛvarābhyām |
नृवरेभ्यः
nṛvarebhyaḥ |
Ablative |
नृवरात्
nṛvarāt |
नृवराभ्याम्
nṛvarābhyām |
नृवरेभ्यः
nṛvarebhyaḥ |
Genitive |
नृवरस्य
nṛvarasya |
नृवरयोः
nṛvarayoḥ |
नृवराणाम्
nṛvarāṇām |
Locative |
नृवरे
nṛvare |
नृवरयोः
nṛvarayoḥ |
नृवरेषु
nṛvareṣu |