Singular | Dual | Plural | |
Nominativo |
नृवरः
nṛvaraḥ |
नृवरौ
nṛvarau |
नृवराः
nṛvarāḥ |
Vocativo |
नृवर
nṛvara |
नृवरौ
nṛvarau |
नृवराः
nṛvarāḥ |
Acusativo |
नृवरम्
nṛvaram |
नृवरौ
nṛvarau |
नृवरान्
nṛvarān |
Instrumental |
नृवरेण
nṛvareṇa |
नृवराभ्याम्
nṛvarābhyām |
नृवरैः
nṛvaraiḥ |
Dativo |
नृवराय
nṛvarāya |
नृवराभ्याम्
nṛvarābhyām |
नृवरेभ्यः
nṛvarebhyaḥ |
Ablativo |
नृवरात्
nṛvarāt |
नृवराभ्याम्
nṛvarābhyām |
नृवरेभ्यः
nṛvarebhyaḥ |
Genitivo |
नृवरस्य
nṛvarasya |
नृवरयोः
nṛvarayoḥ |
नृवराणाम्
nṛvarāṇām |
Locativo |
नृवरे
nṛvare |
नृवरयोः
nṛvarayoḥ |
नृवरेषु
nṛvareṣu |