Singular | Dual | Plural | |
Nominative |
नृवराहः
nṛvarāhaḥ |
नृवराहौ
nṛvarāhau |
नृवराहाः
nṛvarāhāḥ |
Vocative |
नृवराह
nṛvarāha |
नृवराहौ
nṛvarāhau |
नृवराहाः
nṛvarāhāḥ |
Accusative |
नृवराहम्
nṛvarāham |
नृवराहौ
nṛvarāhau |
नृवराहान्
nṛvarāhān |
Instrumental |
नृवराहेण
nṛvarāheṇa |
नृवराहाभ्याम्
nṛvarāhābhyām |
नृवराहैः
nṛvarāhaiḥ |
Dative |
नृवराहाय
nṛvarāhāya |
नृवराहाभ्याम्
nṛvarāhābhyām |
नृवराहेभ्यः
nṛvarāhebhyaḥ |
Ablative |
नृवराहात्
nṛvarāhāt |
नृवराहाभ्याम्
nṛvarāhābhyām |
नृवराहेभ्यः
nṛvarāhebhyaḥ |
Genitive |
नृवराहस्य
nṛvarāhasya |
नृवराहयोः
nṛvarāhayoḥ |
नृवराहाणाम्
nṛvarāhāṇām |
Locative |
नृवराहे
nṛvarāhe |
नृवराहयोः
nṛvarāhayoḥ |
नृवराहेषु
nṛvarāheṣu |