Singular | Dual | Plural | |
Nominativo |
नृवराहः
nṛvarāhaḥ |
नृवराहौ
nṛvarāhau |
नृवराहाः
nṛvarāhāḥ |
Vocativo |
नृवराह
nṛvarāha |
नृवराहौ
nṛvarāhau |
नृवराहाः
nṛvarāhāḥ |
Acusativo |
नृवराहम्
nṛvarāham |
नृवराहौ
nṛvarāhau |
नृवराहान्
nṛvarāhān |
Instrumental |
नृवराहेण
nṛvarāheṇa |
नृवराहाभ्याम्
nṛvarāhābhyām |
नृवराहैः
nṛvarāhaiḥ |
Dativo |
नृवराहाय
nṛvarāhāya |
नृवराहाभ्याम्
nṛvarāhābhyām |
नृवराहेभ्यः
nṛvarāhebhyaḥ |
Ablativo |
नृवराहात्
nṛvarāhāt |
नृवराहाभ्याम्
nṛvarāhābhyām |
नृवराहेभ्यः
nṛvarāhebhyaḥ |
Genitivo |
नृवराहस्य
nṛvarāhasya |
नृवराहयोः
nṛvarāhayoḥ |
नृवराहाणाम्
nṛvarāhāṇām |
Locativo |
नृवराहे
nṛvarāhe |
नृवराहयोः
nṛvarāhayoḥ |
नृवराहेषु
nṛvarāheṣu |