Sanskrit tools

Sanskrit declension


Declension of नृवेष्टन nṛveṣṭana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृवेष्टनः nṛveṣṭanaḥ
नृवेष्टनौ nṛveṣṭanau
नृवेष्टनाः nṛveṣṭanāḥ
Vocative नृवेष्टन nṛveṣṭana
नृवेष्टनौ nṛveṣṭanau
नृवेष्टनाः nṛveṣṭanāḥ
Accusative नृवेष्टनम् nṛveṣṭanam
नृवेष्टनौ nṛveṣṭanau
नृवेष्टनान् nṛveṣṭanān
Instrumental नृवेष्टनेन nṛveṣṭanena
नृवेष्टनाभ्याम् nṛveṣṭanābhyām
नृवेष्टनैः nṛveṣṭanaiḥ
Dative नृवेष्टनाय nṛveṣṭanāya
नृवेष्टनाभ्याम् nṛveṣṭanābhyām
नृवेष्टनेभ्यः nṛveṣṭanebhyaḥ
Ablative नृवेष्टनात् nṛveṣṭanāt
नृवेष्टनाभ्याम् nṛveṣṭanābhyām
नृवेष्टनेभ्यः nṛveṣṭanebhyaḥ
Genitive नृवेष्टनस्य nṛveṣṭanasya
नृवेष्टनयोः nṛveṣṭanayoḥ
नृवेष्टनानाम् nṛveṣṭanānām
Locative नृवेष्टने nṛveṣṭane
नृवेष्टनयोः nṛveṣṭanayoḥ
नृवेष्टनेषु nṛveṣṭaneṣu