| Singular | Dual | Plural |
Nominative |
नृवेष्टनः
nṛveṣṭanaḥ
|
नृवेष्टनौ
nṛveṣṭanau
|
नृवेष्टनाः
nṛveṣṭanāḥ
|
Vocative |
नृवेष्टन
nṛveṣṭana
|
नृवेष्टनौ
nṛveṣṭanau
|
नृवेष्टनाः
nṛveṣṭanāḥ
|
Accusative |
नृवेष्टनम्
nṛveṣṭanam
|
नृवेष्टनौ
nṛveṣṭanau
|
नृवेष्टनान्
nṛveṣṭanān
|
Instrumental |
नृवेष्टनेन
nṛveṣṭanena
|
नृवेष्टनाभ्याम्
nṛveṣṭanābhyām
|
नृवेष्टनैः
nṛveṣṭanaiḥ
|
Dative |
नृवेष्टनाय
nṛveṣṭanāya
|
नृवेष्टनाभ्याम्
nṛveṣṭanābhyām
|
नृवेष्टनेभ्यः
nṛveṣṭanebhyaḥ
|
Ablative |
नृवेष्टनात्
nṛveṣṭanāt
|
नृवेष्टनाभ्याम्
nṛveṣṭanābhyām
|
नृवेष्टनेभ्यः
nṛveṣṭanebhyaḥ
|
Genitive |
नृवेष्टनस्य
nṛveṣṭanasya
|
नृवेष्टनयोः
nṛveṣṭanayoḥ
|
नृवेष्टनानाम्
nṛveṣṭanānām
|
Locative |
नृवेष्टने
nṛveṣṭane
|
नृवेष्टनयोः
nṛveṣṭanayoḥ
|
नृवेष्टनेषु
nṛveṣṭaneṣu
|