| Singular | Dual | Plural |
Nominativo |
नृवेष्टनः
nṛveṣṭanaḥ
|
नृवेष्टनौ
nṛveṣṭanau
|
नृवेष्टनाः
nṛveṣṭanāḥ
|
Vocativo |
नृवेष्टन
nṛveṣṭana
|
नृवेष्टनौ
nṛveṣṭanau
|
नृवेष्टनाः
nṛveṣṭanāḥ
|
Acusativo |
नृवेष्टनम्
nṛveṣṭanam
|
नृवेष्टनौ
nṛveṣṭanau
|
नृवेष्टनान्
nṛveṣṭanān
|
Instrumental |
नृवेष्टनेन
nṛveṣṭanena
|
नृवेष्टनाभ्याम्
nṛveṣṭanābhyām
|
नृवेष्टनैः
nṛveṣṭanaiḥ
|
Dativo |
नृवेष्टनाय
nṛveṣṭanāya
|
नृवेष्टनाभ्याम्
nṛveṣṭanābhyām
|
नृवेष्टनेभ्यः
nṛveṣṭanebhyaḥ
|
Ablativo |
नृवेष्टनात्
nṛveṣṭanāt
|
नृवेष्टनाभ्याम्
nṛveṣṭanābhyām
|
नृवेष्टनेभ्यः
nṛveṣṭanebhyaḥ
|
Genitivo |
नृवेष्टनस्य
nṛveṣṭanasya
|
नृवेष्टनयोः
nṛveṣṭanayoḥ
|
नृवेष्टनानाम्
nṛveṣṭanānām
|
Locativo |
नृवेष्टने
nṛveṣṭane
|
नृवेष्टनयोः
nṛveṣṭanayoḥ
|
नृवेष्टनेषु
nṛveṣṭaneṣu
|