Sanskrit tools

Sanskrit declension


Declension of नृशंसकृत् nṛśaṁsakṛt, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative नृशंसकृत् nṛśaṁsakṛt
नृशंसकृती nṛśaṁsakṛtī
नृशंसकृन्ति nṛśaṁsakṛnti
Vocative नृशंसकृत् nṛśaṁsakṛt
नृशंसकृती nṛśaṁsakṛtī
नृशंसकृन्ति nṛśaṁsakṛnti
Accusative नृशंसकृत् nṛśaṁsakṛt
नृशंसकृती nṛśaṁsakṛtī
नृशंसकृन्ति nṛśaṁsakṛnti
Instrumental नृशंसकृता nṛśaṁsakṛtā
नृशंसकृद्भ्याम् nṛśaṁsakṛdbhyām
नृशंसकृद्भिः nṛśaṁsakṛdbhiḥ
Dative नृशंसकृते nṛśaṁsakṛte
नृशंसकृद्भ्याम् nṛśaṁsakṛdbhyām
नृशंसकृद्भ्यः nṛśaṁsakṛdbhyaḥ
Ablative नृशंसकृतः nṛśaṁsakṛtaḥ
नृशंसकृद्भ्याम् nṛśaṁsakṛdbhyām
नृशंसकृद्भ्यः nṛśaṁsakṛdbhyaḥ
Genitive नृशंसकृतः nṛśaṁsakṛtaḥ
नृशंसकृतोः nṛśaṁsakṛtoḥ
नृशंसकृताम् nṛśaṁsakṛtām
Locative नृशंसकृति nṛśaṁsakṛti
नृशंसकृतोः nṛśaṁsakṛtoḥ
नृशंसकृत्सु nṛśaṁsakṛtsu