| Singular | Dual | Plural |
Nominativo |
नृशंसकृत्
nṛśaṁsakṛt
|
नृशंसकृती
nṛśaṁsakṛtī
|
नृशंसकृन्ति
nṛśaṁsakṛnti
|
Vocativo |
नृशंसकृत्
nṛśaṁsakṛt
|
नृशंसकृती
nṛśaṁsakṛtī
|
नृशंसकृन्ति
nṛśaṁsakṛnti
|
Acusativo |
नृशंसकृत्
nṛśaṁsakṛt
|
नृशंसकृती
nṛśaṁsakṛtī
|
नृशंसकृन्ति
nṛśaṁsakṛnti
|
Instrumental |
नृशंसकृता
nṛśaṁsakṛtā
|
नृशंसकृद्भ्याम्
nṛśaṁsakṛdbhyām
|
नृशंसकृद्भिः
nṛśaṁsakṛdbhiḥ
|
Dativo |
नृशंसकृते
nṛśaṁsakṛte
|
नृशंसकृद्भ्याम्
nṛśaṁsakṛdbhyām
|
नृशंसकृद्भ्यः
nṛśaṁsakṛdbhyaḥ
|
Ablativo |
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
नृशंसकृद्भ्याम्
nṛśaṁsakṛdbhyām
|
नृशंसकृद्भ्यः
nṛśaṁsakṛdbhyaḥ
|
Genitivo |
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
नृशंसकृतोः
nṛśaṁsakṛtoḥ
|
नृशंसकृताम्
nṛśaṁsakṛtām
|
Locativo |
नृशंसकृति
nṛśaṁsakṛti
|
नृशंसकृतोः
nṛśaṁsakṛtoḥ
|
नृशंसकृत्सु
nṛśaṁsakṛtsu
|