Sanskrit tools

Sanskrit declension


Declension of नृशंसवादिन् nṛśaṁsavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नृशंसवादी nṛśaṁsavādī
नृशंसवादिनौ nṛśaṁsavādinau
नृशंसवादिनः nṛśaṁsavādinaḥ
Vocative नृशंसवादिन् nṛśaṁsavādin
नृशंसवादिनौ nṛśaṁsavādinau
नृशंसवादिनः nṛśaṁsavādinaḥ
Accusative नृशंसवादिनम् nṛśaṁsavādinam
नृशंसवादिनौ nṛśaṁsavādinau
नृशंसवादिनः nṛśaṁsavādinaḥ
Instrumental नृशंसवादिना nṛśaṁsavādinā
नृशंसवादिभ्याम् nṛśaṁsavādibhyām
नृशंसवादिभिः nṛśaṁsavādibhiḥ
Dative नृशंसवादिने nṛśaṁsavādine
नृशंसवादिभ्याम् nṛśaṁsavādibhyām
नृशंसवादिभ्यः nṛśaṁsavādibhyaḥ
Ablative नृशंसवादिनः nṛśaṁsavādinaḥ
नृशंसवादिभ्याम् nṛśaṁsavādibhyām
नृशंसवादिभ्यः nṛśaṁsavādibhyaḥ
Genitive नृशंसवादिनः nṛśaṁsavādinaḥ
नृशंसवादिनोः nṛśaṁsavādinoḥ
नृशंसवादिनाम् nṛśaṁsavādinām
Locative नृशंसवादिनि nṛśaṁsavādini
नृशंसवादिनोः nṛśaṁsavādinoḥ
नृशंसवादिषु nṛśaṁsavādiṣu