| Singular | Dual | Plural |
Nominativo |
नृशंसवादी
nṛśaṁsavādī
|
नृशंसवादिनौ
nṛśaṁsavādinau
|
नृशंसवादिनः
nṛśaṁsavādinaḥ
|
Vocativo |
नृशंसवादिन्
nṛśaṁsavādin
|
नृशंसवादिनौ
nṛśaṁsavādinau
|
नृशंसवादिनः
nṛśaṁsavādinaḥ
|
Acusativo |
नृशंसवादिनम्
nṛśaṁsavādinam
|
नृशंसवादिनौ
nṛśaṁsavādinau
|
नृशंसवादिनः
nṛśaṁsavādinaḥ
|
Instrumental |
नृशंसवादिना
nṛśaṁsavādinā
|
नृशंसवादिभ्याम्
nṛśaṁsavādibhyām
|
नृशंसवादिभिः
nṛśaṁsavādibhiḥ
|
Dativo |
नृशंसवादिने
nṛśaṁsavādine
|
नृशंसवादिभ्याम्
nṛśaṁsavādibhyām
|
नृशंसवादिभ्यः
nṛśaṁsavādibhyaḥ
|
Ablativo |
नृशंसवादिनः
nṛśaṁsavādinaḥ
|
नृशंसवादिभ्याम्
nṛśaṁsavādibhyām
|
नृशंसवादिभ्यः
nṛśaṁsavādibhyaḥ
|
Genitivo |
नृशंसवादिनः
nṛśaṁsavādinaḥ
|
नृशंसवादिनोः
nṛśaṁsavādinoḥ
|
नृशंसवादिनाम्
nṛśaṁsavādinām
|
Locativo |
नृशंसवादिनि
nṛśaṁsavādini
|
नृशंसवादिनोः
nṛśaṁsavādinoḥ
|
नृशंसवादिषु
nṛśaṁsavādiṣu
|