Sanskrit tools

Sanskrit declension


Declension of नृशंसवादिन् nṛśaṁsavādin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नृशंसवादि nṛśaṁsavādi
नृशंसवादिनी nṛśaṁsavādinī
नृशंसवादीनि nṛśaṁsavādīni
Vocative नृशंसवादि nṛśaṁsavādi
नृशंसवादिन् nṛśaṁsavādin
नृशंसवादिनी nṛśaṁsavādinī
नृशंसवादीनि nṛśaṁsavādīni
Accusative नृशंसवादि nṛśaṁsavādi
नृशंसवादिनी nṛśaṁsavādinī
नृशंसवादीनि nṛśaṁsavādīni
Instrumental नृशंसवादिना nṛśaṁsavādinā
नृशंसवादिभ्याम् nṛśaṁsavādibhyām
नृशंसवादिभिः nṛśaṁsavādibhiḥ
Dative नृशंसवादिने nṛśaṁsavādine
नृशंसवादिभ्याम् nṛśaṁsavādibhyām
नृशंसवादिभ्यः nṛśaṁsavādibhyaḥ
Ablative नृशंसवादिनः nṛśaṁsavādinaḥ
नृशंसवादिभ्याम् nṛśaṁsavādibhyām
नृशंसवादिभ्यः nṛśaṁsavādibhyaḥ
Genitive नृशंसवादिनः nṛśaṁsavādinaḥ
नृशंसवादिनोः nṛśaṁsavādinoḥ
नृशंसवादिनाम् nṛśaṁsavādinām
Locative नृशंसवादिनि nṛśaṁsavādini
नृशंसवादिनोः nṛśaṁsavādinoḥ
नृशंसवादिषु nṛśaṁsavādiṣu