Singular | Dual | Plural | |
Nominativo |
नृशंसवादि
nṛśaṁsavādi |
नृशंसवादिनी
nṛśaṁsavādinī |
नृशंसवादीनि
nṛśaṁsavādīni |
Vocativo |
नृशंसवादि
nṛśaṁsavādi नृशंसवादिन् nṛśaṁsavādin |
नृशंसवादिनी
nṛśaṁsavādinī |
नृशंसवादीनि
nṛśaṁsavādīni |
Acusativo |
नृशंसवादि
nṛśaṁsavādi |
नृशंसवादिनी
nṛśaṁsavādinī |
नृशंसवादीनि
nṛśaṁsavādīni |
Instrumental |
नृशंसवादिना
nṛśaṁsavādinā |
नृशंसवादिभ्याम्
nṛśaṁsavādibhyām |
नृशंसवादिभिः
nṛśaṁsavādibhiḥ |
Dativo |
नृशंसवादिने
nṛśaṁsavādine |
नृशंसवादिभ्याम्
nṛśaṁsavādibhyām |
नृशंसवादिभ्यः
nṛśaṁsavādibhyaḥ |
Ablativo |
नृशंसवादिनः
nṛśaṁsavādinaḥ |
नृशंसवादिभ्याम्
nṛśaṁsavādibhyām |
नृशंसवादिभ्यः
nṛśaṁsavādibhyaḥ |
Genitivo |
नृशंसवादिनः
nṛśaṁsavādinaḥ |
नृशंसवादिनोः
nṛśaṁsavādinoḥ |
नृशंसवादिनाम्
nṛśaṁsavādinām |
Locativo |
नृशंसवादिनि
nṛśaṁsavādini |
नृशंसवादिनोः
nṛśaṁsavādinoḥ |
नृशंसवादिषु
nṛśaṁsavādiṣu |