Sanskrit tools

Sanskrit declension


Declension of नृषाह्य nṛṣāhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृषाह्यः nṛṣāhyaḥ
नृषाह्यौ nṛṣāhyau
नृषाह्याः nṛṣāhyāḥ
Vocative नृषाह्य nṛṣāhya
नृषाह्यौ nṛṣāhyau
नृषाह्याः nṛṣāhyāḥ
Accusative नृषाह्यम् nṛṣāhyam
नृषाह्यौ nṛṣāhyau
नृषाह्यान् nṛṣāhyān
Instrumental नृषाह्येण nṛṣāhyeṇa
नृषाह्याभ्याम् nṛṣāhyābhyām
नृषाह्यैः nṛṣāhyaiḥ
Dative नृषाह्याय nṛṣāhyāya
नृषाह्याभ्याम् nṛṣāhyābhyām
नृषाह्येभ्यः nṛṣāhyebhyaḥ
Ablative नृषाह्यात् nṛṣāhyāt
नृषाह्याभ्याम् nṛṣāhyābhyām
नृषाह्येभ्यः nṛṣāhyebhyaḥ
Genitive नृषाह्यस्य nṛṣāhyasya
नृषाह्ययोः nṛṣāhyayoḥ
नृषाह्याणाम् nṛṣāhyāṇām
Locative नृषाह्ये nṛṣāhye
नृषाह्ययोः nṛṣāhyayoḥ
नृषाह्येषु nṛṣāhyeṣu