Singular | Dual | Plural | |
Nominativo |
नृषाह्यः
nṛṣāhyaḥ |
नृषाह्यौ
nṛṣāhyau |
नृषाह्याः
nṛṣāhyāḥ |
Vocativo |
नृषाह्य
nṛṣāhya |
नृषाह्यौ
nṛṣāhyau |
नृषाह्याः
nṛṣāhyāḥ |
Acusativo |
नृषाह्यम्
nṛṣāhyam |
नृषाह्यौ
nṛṣāhyau |
नृषाह्यान्
nṛṣāhyān |
Instrumental |
नृषाह्येण
nṛṣāhyeṇa |
नृषाह्याभ्याम्
nṛṣāhyābhyām |
नृषाह्यैः
nṛṣāhyaiḥ |
Dativo |
नृषाह्याय
nṛṣāhyāya |
नृषाह्याभ्याम्
nṛṣāhyābhyām |
नृषाह्येभ्यः
nṛṣāhyebhyaḥ |
Ablativo |
नृषाह्यात्
nṛṣāhyāt |
नृषाह्याभ्याम्
nṛṣāhyābhyām |
नृषाह्येभ्यः
nṛṣāhyebhyaḥ |
Genitivo |
नृषाह्यस्य
nṛṣāhyasya |
नृषाह्ययोः
nṛṣāhyayoḥ |
नृषाह्याणाम्
nṛṣāhyāṇām |
Locativo |
नृषाह्ये
nṛṣāhye |
नृषाह्ययोः
nṛṣāhyayoḥ |
नृषाह्येषु
nṛṣāhyeṣu |