Singular | Dual | Plural | |
Nominative |
नृषाः
nṛṣāḥ |
नृषौ
nṛṣau |
नृषाः
nṛṣāḥ |
Vocative |
नृषाः
nṛṣāḥ |
नृषौ
nṛṣau |
नृषाः
nṛṣāḥ |
Accusative |
नृषाम्
nṛṣām |
नृषौ
nṛṣau |
नृषान्
nṛṣān |
Instrumental |
नृषा
nṛṣā |
नृषाभ्याम्
nṛṣābhyām |
नृषाभिः
nṛṣābhiḥ |
Dative |
नृषै
nṛṣai |
नृषाभ्याम्
nṛṣābhyām |
नृषाभ्यः
nṛṣābhyaḥ |
Ablative |
नृषाः
nṛṣāḥ |
नृषाभ्याम्
nṛṣābhyām |
नृषाभ्यः
nṛṣābhyaḥ |
Genitive |
नृषाः
nṛṣāḥ |
नृषौः
nṛṣauḥ |
नृषाम्
nṛṣām |
Locative |
नृषे
nṛṣe |
नृषौः
nṛṣauḥ |
नृषासु
nṛṣāsu |