Singular | Dual | Plural | |
Nominativo |
नृषाः
nṛṣāḥ |
नृषौ
nṛṣau |
नृषाः
nṛṣāḥ |
Vocativo |
नृषाः
nṛṣāḥ |
नृषौ
nṛṣau |
नृषाः
nṛṣāḥ |
Acusativo |
नृषाम्
nṛṣām |
नृषौ
nṛṣau |
नृषान्
nṛṣān |
Instrumental |
नृषा
nṛṣā |
नृषाभ्याम्
nṛṣābhyām |
नृषाभिः
nṛṣābhiḥ |
Dativo |
नृषै
nṛṣai |
नृषाभ्याम्
nṛṣābhyām |
नृषाभ्यः
nṛṣābhyaḥ |
Ablativo |
नृषाः
nṛṣāḥ |
नृषाभ्याम्
nṛṣābhyām |
नृषाभ्यः
nṛṣābhyaḥ |
Genitivo |
नृषाः
nṛṣāḥ |
नृषौः
nṛṣauḥ |
नृषाम्
nṛṣām |
Locativo |
नृषे
nṛṣe |
नृषौः
nṛṣauḥ |
नृषासु
nṛṣāsu |