Singular | Dual | Plural | |
Nominative |
नृषातिः
nṛṣātiḥ |
नृषाती
nṛṣātī |
नृषातयः
nṛṣātayaḥ |
Vocative |
नृषाते
nṛṣāte |
नृषाती
nṛṣātī |
नृषातयः
nṛṣātayaḥ |
Accusative |
नृषातिम्
nṛṣātim |
नृषाती
nṛṣātī |
नृषातीः
nṛṣātīḥ |
Instrumental |
नृषात्या
nṛṣātyā |
नृषातिभ्याम्
nṛṣātibhyām |
नृषातिभिः
nṛṣātibhiḥ |
Dative |
नृषातये
nṛṣātaye नृषात्यै nṛṣātyai |
नृषातिभ्याम्
nṛṣātibhyām |
नृषातिभ्यः
nṛṣātibhyaḥ |
Ablative |
नृषातेः
nṛṣāteḥ नृषात्याः nṛṣātyāḥ |
नृषातिभ्याम्
nṛṣātibhyām |
नृषातिभ्यः
nṛṣātibhyaḥ |
Genitive |
नृषातेः
nṛṣāteḥ नृषात्याः nṛṣātyāḥ |
नृषात्योः
nṛṣātyoḥ |
नृषातीनाम्
nṛṣātīnām |
Locative |
नृषातौ
nṛṣātau नृषात्याम् nṛṣātyām |
नृषात्योः
nṛṣātyoḥ |
नृषातिषु
nṛṣātiṣu |