Singular | Dual | Plural | |
Nominativo |
नृषातिः
nṛṣātiḥ |
नृषाती
nṛṣātī |
नृषातयः
nṛṣātayaḥ |
Vocativo |
नृषाते
nṛṣāte |
नृषाती
nṛṣātī |
नृषातयः
nṛṣātayaḥ |
Acusativo |
नृषातिम्
nṛṣātim |
नृषाती
nṛṣātī |
नृषातीः
nṛṣātīḥ |
Instrumental |
नृषात्या
nṛṣātyā |
नृषातिभ्याम्
nṛṣātibhyām |
नृषातिभिः
nṛṣātibhiḥ |
Dativo |
नृषातये
nṛṣātaye नृषात्यै nṛṣātyai |
नृषातिभ्याम्
nṛṣātibhyām |
नृषातिभ्यः
nṛṣātibhyaḥ |
Ablativo |
नृषातेः
nṛṣāteḥ नृषात्याः nṛṣātyāḥ |
नृषातिभ्याम्
nṛṣātibhyām |
नृषातिभ्यः
nṛṣātibhyaḥ |
Genitivo |
नृषातेः
nṛṣāteḥ नृषात्याः nṛṣātyāḥ |
नृषात्योः
nṛṣātyoḥ |
नृषातीनाम्
nṛṣātīnām |
Locativo |
नृषातौ
nṛṣātau नृषात्याम् nṛṣātyām |
नृषात्योः
nṛṣātyoḥ |
नृषातिषु
nṛṣātiṣu |