Sanskrit tools

Sanskrit declension


Declension of नृसिंहचतुर्दशी nṛsiṁhacaturdaśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नृसिंहचतुर्दशी nṛsiṁhacaturdaśī
नृसिंहचतुर्दश्यौ nṛsiṁhacaturdaśyau
नृसिंहचतुर्दश्यः nṛsiṁhacaturdaśyaḥ
Vocative नृसिंहचतुर्दशि nṛsiṁhacaturdaśi
नृसिंहचतुर्दश्यौ nṛsiṁhacaturdaśyau
नृसिंहचतुर्दश्यः nṛsiṁhacaturdaśyaḥ
Accusative नृसिंहचतुर्दशीम् nṛsiṁhacaturdaśīm
नृसिंहचतुर्दश्यौ nṛsiṁhacaturdaśyau
नृसिंहचतुर्दशीः nṛsiṁhacaturdaśīḥ
Instrumental नृसिंहचतुर्दश्या nṛsiṁhacaturdaśyā
नृसिंहचतुर्दशीभ्याम् nṛsiṁhacaturdaśībhyām
नृसिंहचतुर्दशीभिः nṛsiṁhacaturdaśībhiḥ
Dative नृसिंहचतुर्दश्यै nṛsiṁhacaturdaśyai
नृसिंहचतुर्दशीभ्याम् nṛsiṁhacaturdaśībhyām
नृसिंहचतुर्दशीभ्यः nṛsiṁhacaturdaśībhyaḥ
Ablative नृसिंहचतुर्दश्याः nṛsiṁhacaturdaśyāḥ
नृसिंहचतुर्दशीभ्याम् nṛsiṁhacaturdaśībhyām
नृसिंहचतुर्दशीभ्यः nṛsiṁhacaturdaśībhyaḥ
Genitive नृसिंहचतुर्दश्याः nṛsiṁhacaturdaśyāḥ
नृसिंहचतुर्दश्योः nṛsiṁhacaturdaśyoḥ
नृसिंहचतुर्दशीनाम् nṛsiṁhacaturdaśīnām
Locative नृसिंहचतुर्दश्याम् nṛsiṁhacaturdaśyām
नृसिंहचतुर्दश्योः nṛsiṁhacaturdaśyoḥ
नृसिंहचतुर्दशीषु nṛsiṁhacaturdaśīṣu