Sanskrit tools

Sanskrit declension


Declension of नृसिंहजयन्ती nṛsiṁhajayantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नृसिंहजयन्ती nṛsiṁhajayantī
नृसिंहजयन्त्यौ nṛsiṁhajayantyau
नृसिंहजयन्त्यः nṛsiṁhajayantyaḥ
Vocative नृसिंहजयन्ति nṛsiṁhajayanti
नृसिंहजयन्त्यौ nṛsiṁhajayantyau
नृसिंहजयन्त्यः nṛsiṁhajayantyaḥ
Accusative नृसिंहजयन्तीम् nṛsiṁhajayantīm
नृसिंहजयन्त्यौ nṛsiṁhajayantyau
नृसिंहजयन्तीः nṛsiṁhajayantīḥ
Instrumental नृसिंहजयन्त्या nṛsiṁhajayantyā
नृसिंहजयन्तीभ्याम् nṛsiṁhajayantībhyām
नृसिंहजयन्तीभिः nṛsiṁhajayantībhiḥ
Dative नृसिंहजयन्त्यै nṛsiṁhajayantyai
नृसिंहजयन्तीभ्याम् nṛsiṁhajayantībhyām
नृसिंहजयन्तीभ्यः nṛsiṁhajayantībhyaḥ
Ablative नृसिंहजयन्त्याः nṛsiṁhajayantyāḥ
नृसिंहजयन्तीभ्याम् nṛsiṁhajayantībhyām
नृसिंहजयन्तीभ्यः nṛsiṁhajayantībhyaḥ
Genitive नृसिंहजयन्त्याः nṛsiṁhajayantyāḥ
नृसिंहजयन्त्योः nṛsiṁhajayantyoḥ
नृसिंहजयन्तीनाम् nṛsiṁhajayantīnām
Locative नृसिंहजयन्त्याम् nṛsiṁhajayantyām
नृसिंहजयन्त्योः nṛsiṁhajayantyoḥ
नृसिंहजयन्तीषु nṛsiṁhajayantīṣu