Sanskrit tools

Sanskrit declension


Declension of नृसिंहपञ्चरत्नमाला nṛsiṁhapañcaratnamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपञ्चरत्नमाला nṛsiṁhapañcaratnamālā
नृसिंहपञ्चरत्नमाले nṛsiṁhapañcaratnamāle
नृसिंहपञ्चरत्नमालाः nṛsiṁhapañcaratnamālāḥ
Vocative नृसिंहपञ्चरत्नमाले nṛsiṁhapañcaratnamāle
नृसिंहपञ्चरत्नमाले nṛsiṁhapañcaratnamāle
नृसिंहपञ्चरत्नमालाः nṛsiṁhapañcaratnamālāḥ
Accusative नृसिंहपञ्चरत्नमालाम् nṛsiṁhapañcaratnamālām
नृसिंहपञ्चरत्नमाले nṛsiṁhapañcaratnamāle
नृसिंहपञ्चरत्नमालाः nṛsiṁhapañcaratnamālāḥ
Instrumental नृसिंहपञ्चरत्नमालया nṛsiṁhapañcaratnamālayā
नृसिंहपञ्चरत्नमालाभ्याम् nṛsiṁhapañcaratnamālābhyām
नृसिंहपञ्चरत्नमालाभिः nṛsiṁhapañcaratnamālābhiḥ
Dative नृसिंहपञ्चरत्नमालायै nṛsiṁhapañcaratnamālāyai
नृसिंहपञ्चरत्नमालाभ्याम् nṛsiṁhapañcaratnamālābhyām
नृसिंहपञ्चरत्नमालाभ्यः nṛsiṁhapañcaratnamālābhyaḥ
Ablative नृसिंहपञ्चरत्नमालायाः nṛsiṁhapañcaratnamālāyāḥ
नृसिंहपञ्चरत्नमालाभ्याम् nṛsiṁhapañcaratnamālābhyām
नृसिंहपञ्चरत्नमालाभ्यः nṛsiṁhapañcaratnamālābhyaḥ
Genitive नृसिंहपञ्चरत्नमालायाः nṛsiṁhapañcaratnamālāyāḥ
नृसिंहपञ्चरत्नमालयोः nṛsiṁhapañcaratnamālayoḥ
नृसिंहपञ्चरत्नमालानाम् nṛsiṁhapañcaratnamālānām
Locative नृसिंहपञ्चरत्नमालायाम् nṛsiṁhapañcaratnamālāyām
नृसिंहपञ्चरत्नमालयोः nṛsiṁhapañcaratnamālayoḥ
नृसिंहपञ्चरत्नमालासु nṛsiṁhapañcaratnamālāsu