| Singular | Dual | Plural |
Nominativo |
नृसिंहपञ्चरत्नमाला
nṛsiṁhapañcaratnamālā
|
नृसिंहपञ्चरत्नमाले
nṛsiṁhapañcaratnamāle
|
नृसिंहपञ्चरत्नमालाः
nṛsiṁhapañcaratnamālāḥ
|
Vocativo |
नृसिंहपञ्चरत्नमाले
nṛsiṁhapañcaratnamāle
|
नृसिंहपञ्चरत्नमाले
nṛsiṁhapañcaratnamāle
|
नृसिंहपञ्चरत्नमालाः
nṛsiṁhapañcaratnamālāḥ
|
Acusativo |
नृसिंहपञ्चरत्नमालाम्
nṛsiṁhapañcaratnamālām
|
नृसिंहपञ्चरत्नमाले
nṛsiṁhapañcaratnamāle
|
नृसिंहपञ्चरत्नमालाः
nṛsiṁhapañcaratnamālāḥ
|
Instrumental |
नृसिंहपञ्चरत्नमालया
nṛsiṁhapañcaratnamālayā
|
नृसिंहपञ्चरत्नमालाभ्याम्
nṛsiṁhapañcaratnamālābhyām
|
नृसिंहपञ्चरत्नमालाभिः
nṛsiṁhapañcaratnamālābhiḥ
|
Dativo |
नृसिंहपञ्चरत्नमालायै
nṛsiṁhapañcaratnamālāyai
|
नृसिंहपञ्चरत्नमालाभ्याम्
nṛsiṁhapañcaratnamālābhyām
|
नृसिंहपञ्चरत्नमालाभ्यः
nṛsiṁhapañcaratnamālābhyaḥ
|
Ablativo |
नृसिंहपञ्चरत्नमालायाः
nṛsiṁhapañcaratnamālāyāḥ
|
नृसिंहपञ्चरत्नमालाभ्याम्
nṛsiṁhapañcaratnamālābhyām
|
नृसिंहपञ्चरत्नमालाभ्यः
nṛsiṁhapañcaratnamālābhyaḥ
|
Genitivo |
नृसिंहपञ्चरत्नमालायाः
nṛsiṁhapañcaratnamālāyāḥ
|
नृसिंहपञ्चरत्नमालयोः
nṛsiṁhapañcaratnamālayoḥ
|
नृसिंहपञ्चरत्नमालानाम्
nṛsiṁhapañcaratnamālānām
|
Locativo |
नृसिंहपञ्चरत्नमालायाम्
nṛsiṁhapañcaratnamālāyām
|
नृसिंहपञ्चरत्नमालयोः
nṛsiṁhapañcaratnamālayoḥ
|
नृसिंहपञ्चरत्नमालासु
nṛsiṁhapañcaratnamālāsu
|