Sanskrit tools

Sanskrit declension


Declension of नृसिंहपूजापद्धति nṛsiṁhapūjāpaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपूजापद्धतिः nṛsiṁhapūjāpaddhatiḥ
नृसिंहपूजापद्धती nṛsiṁhapūjāpaddhatī
नृसिंहपूजापद्धतयः nṛsiṁhapūjāpaddhatayaḥ
Vocative नृसिंहपूजापद्धते nṛsiṁhapūjāpaddhate
नृसिंहपूजापद्धती nṛsiṁhapūjāpaddhatī
नृसिंहपूजापद्धतयः nṛsiṁhapūjāpaddhatayaḥ
Accusative नृसिंहपूजापद्धतिम् nṛsiṁhapūjāpaddhatim
नृसिंहपूजापद्धती nṛsiṁhapūjāpaddhatī
नृसिंहपूजापद्धतीः nṛsiṁhapūjāpaddhatīḥ
Instrumental नृसिंहपूजापद्धत्या nṛsiṁhapūjāpaddhatyā
नृसिंहपूजापद्धतिभ्याम् nṛsiṁhapūjāpaddhatibhyām
नृसिंहपूजापद्धतिभिः nṛsiṁhapūjāpaddhatibhiḥ
Dative नृसिंहपूजापद्धतये nṛsiṁhapūjāpaddhataye
नृसिंहपूजापद्धत्यै nṛsiṁhapūjāpaddhatyai
नृसिंहपूजापद्धतिभ्याम् nṛsiṁhapūjāpaddhatibhyām
नृसिंहपूजापद्धतिभ्यः nṛsiṁhapūjāpaddhatibhyaḥ
Ablative नृसिंहपूजापद्धतेः nṛsiṁhapūjāpaddhateḥ
नृसिंहपूजापद्धत्याः nṛsiṁhapūjāpaddhatyāḥ
नृसिंहपूजापद्धतिभ्याम् nṛsiṁhapūjāpaddhatibhyām
नृसिंहपूजापद्धतिभ्यः nṛsiṁhapūjāpaddhatibhyaḥ
Genitive नृसिंहपूजापद्धतेः nṛsiṁhapūjāpaddhateḥ
नृसिंहपूजापद्धत्याः nṛsiṁhapūjāpaddhatyāḥ
नृसिंहपूजापद्धत्योः nṛsiṁhapūjāpaddhatyoḥ
नृसिंहपूजापद्धतीनाम् nṛsiṁhapūjāpaddhatīnām
Locative नृसिंहपूजापद्धतौ nṛsiṁhapūjāpaddhatau
नृसिंहपूजापद्धत्याम् nṛsiṁhapūjāpaddhatyām
नृसिंहपूजापद्धत्योः nṛsiṁhapūjāpaddhatyoḥ
नृसिंहपूजापद्धतिषु nṛsiṁhapūjāpaddhatiṣu