Singular | Dual | Plural | |
Nominativo |
नृसिंहपूजापद्धतिः
nṛsiṁhapūjāpaddhatiḥ |
नृसिंहपूजापद्धती
nṛsiṁhapūjāpaddhatī |
नृसिंहपूजापद्धतयः
nṛsiṁhapūjāpaddhatayaḥ |
Vocativo |
नृसिंहपूजापद्धते
nṛsiṁhapūjāpaddhate |
नृसिंहपूजापद्धती
nṛsiṁhapūjāpaddhatī |
नृसिंहपूजापद्धतयः
nṛsiṁhapūjāpaddhatayaḥ |
Acusativo |
नृसिंहपूजापद्धतिम्
nṛsiṁhapūjāpaddhatim |
नृसिंहपूजापद्धती
nṛsiṁhapūjāpaddhatī |
नृसिंहपूजापद्धतीः
nṛsiṁhapūjāpaddhatīḥ |
Instrumental |
नृसिंहपूजापद्धत्या
nṛsiṁhapūjāpaddhatyā |
नृसिंहपूजापद्धतिभ्याम्
nṛsiṁhapūjāpaddhatibhyām |
नृसिंहपूजापद्धतिभिः
nṛsiṁhapūjāpaddhatibhiḥ |
Dativo |
नृसिंहपूजापद्धतये
nṛsiṁhapūjāpaddhataye नृसिंहपूजापद्धत्यै nṛsiṁhapūjāpaddhatyai |
नृसिंहपूजापद्धतिभ्याम्
nṛsiṁhapūjāpaddhatibhyām |
नृसिंहपूजापद्धतिभ्यः
nṛsiṁhapūjāpaddhatibhyaḥ |
Ablativo |
नृसिंहपूजापद्धतेः
nṛsiṁhapūjāpaddhateḥ नृसिंहपूजापद्धत्याः nṛsiṁhapūjāpaddhatyāḥ |
नृसिंहपूजापद्धतिभ्याम्
nṛsiṁhapūjāpaddhatibhyām |
नृसिंहपूजापद्धतिभ्यः
nṛsiṁhapūjāpaddhatibhyaḥ |
Genitivo |
नृसिंहपूजापद्धतेः
nṛsiṁhapūjāpaddhateḥ नृसिंहपूजापद्धत्याः nṛsiṁhapūjāpaddhatyāḥ |
नृसिंहपूजापद्धत्योः
nṛsiṁhapūjāpaddhatyoḥ |
नृसिंहपूजापद्धतीनाम्
nṛsiṁhapūjāpaddhatīnām |
Locativo |
नृसिंहपूजापद्धतौ
nṛsiṁhapūjāpaddhatau नृसिंहपूजापद्धत्याम् nṛsiṁhapūjāpaddhatyām |
नृसिंहपूजापद्धत्योः
nṛsiṁhapūjāpaddhatyoḥ |
नृसिंहपूजापद्धतिषु
nṛsiṁhapūjāpaddhatiṣu |