| Singular | Dual | Plural |
Nominative |
नृसिंहर्षभक्षेत्रमाहात्म्यम्
nṛsiṁharṣabhakṣetramāhātmyam
|
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्यानि
nṛsiṁharṣabhakṣetramāhātmyāni
|
Vocative |
नृसिंहर्षभक्षेत्रमाहात्म्य
nṛsiṁharṣabhakṣetramāhātmya
|
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्यानि
nṛsiṁharṣabhakṣetramāhātmyāni
|
Accusative |
नृसिंहर्षभक्षेत्रमाहात्म्यम्
nṛsiṁharṣabhakṣetramāhātmyam
|
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्यानि
nṛsiṁharṣabhakṣetramāhātmyāni
|
Instrumental |
नृसिंहर्षभक्षेत्रमाहात्म्येन
nṛsiṁharṣabhakṣetramāhātmyena
|
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम्
nṛsiṁharṣabhakṣetramāhātmyābhyām
|
नृसिंहर्षभक्षेत्रमाहात्म्यैः
nṛsiṁharṣabhakṣetramāhātmyaiḥ
|
Dative |
नृसिंहर्षभक्षेत्रमाहात्म्याय
nṛsiṁharṣabhakṣetramāhātmyāya
|
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम्
nṛsiṁharṣabhakṣetramāhātmyābhyām
|
नृसिंहर्षभक्षेत्रमाहात्म्येभ्यः
nṛsiṁharṣabhakṣetramāhātmyebhyaḥ
|
Ablative |
नृसिंहर्षभक्षेत्रमाहात्म्यात्
nṛsiṁharṣabhakṣetramāhātmyāt
|
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम्
nṛsiṁharṣabhakṣetramāhātmyābhyām
|
नृसिंहर्षभक्षेत्रमाहात्म्येभ्यः
nṛsiṁharṣabhakṣetramāhātmyebhyaḥ
|
Genitive |
नृसिंहर्षभक्षेत्रमाहात्म्यस्य
nṛsiṁharṣabhakṣetramāhātmyasya
|
नृसिंहर्षभक्षेत्रमाहात्म्ययोः
nṛsiṁharṣabhakṣetramāhātmyayoḥ
|
नृसिंहर्षभक्षेत्रमाहात्म्यानाम्
nṛsiṁharṣabhakṣetramāhātmyānām
|
Locative |
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्ययोः
nṛsiṁharṣabhakṣetramāhātmyayoḥ
|
नृसिंहर्षभक्षेत्रमाहात्म्येषु
nṛsiṁharṣabhakṣetramāhātmyeṣu
|