Sanskrit tools

Sanskrit declension


Declension of नृसिंहर्षभक्षेत्रमाहात्म्य nṛsiṁharṣabhakṣetramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहर्षभक्षेत्रमाहात्म्यम् nṛsiṁharṣabhakṣetramāhātmyam
नृसिंहर्षभक्षेत्रमाहात्म्ये nṛsiṁharṣabhakṣetramāhātmye
नृसिंहर्षभक्षेत्रमाहात्म्यानि nṛsiṁharṣabhakṣetramāhātmyāni
Vocative नृसिंहर्षभक्षेत्रमाहात्म्य nṛsiṁharṣabhakṣetramāhātmya
नृसिंहर्षभक्षेत्रमाहात्म्ये nṛsiṁharṣabhakṣetramāhātmye
नृसिंहर्षभक्षेत्रमाहात्म्यानि nṛsiṁharṣabhakṣetramāhātmyāni
Accusative नृसिंहर्षभक्षेत्रमाहात्म्यम् nṛsiṁharṣabhakṣetramāhātmyam
नृसिंहर्षभक्षेत्रमाहात्म्ये nṛsiṁharṣabhakṣetramāhātmye
नृसिंहर्षभक्षेत्रमाहात्म्यानि nṛsiṁharṣabhakṣetramāhātmyāni
Instrumental नृसिंहर्षभक्षेत्रमाहात्म्येन nṛsiṁharṣabhakṣetramāhātmyena
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम् nṛsiṁharṣabhakṣetramāhātmyābhyām
नृसिंहर्षभक्षेत्रमाहात्म्यैः nṛsiṁharṣabhakṣetramāhātmyaiḥ
Dative नृसिंहर्षभक्षेत्रमाहात्म्याय nṛsiṁharṣabhakṣetramāhātmyāya
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम् nṛsiṁharṣabhakṣetramāhātmyābhyām
नृसिंहर्षभक्षेत्रमाहात्म्येभ्यः nṛsiṁharṣabhakṣetramāhātmyebhyaḥ
Ablative नृसिंहर्षभक्षेत्रमाहात्म्यात् nṛsiṁharṣabhakṣetramāhātmyāt
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम् nṛsiṁharṣabhakṣetramāhātmyābhyām
नृसिंहर्षभक्षेत्रमाहात्म्येभ्यः nṛsiṁharṣabhakṣetramāhātmyebhyaḥ
Genitive नृसिंहर्षभक्षेत्रमाहात्म्यस्य nṛsiṁharṣabhakṣetramāhātmyasya
नृसिंहर्षभक्षेत्रमाहात्म्ययोः nṛsiṁharṣabhakṣetramāhātmyayoḥ
नृसिंहर्षभक्षेत्रमाहात्म्यानाम् nṛsiṁharṣabhakṣetramāhātmyānām
Locative नृसिंहर्षभक्षेत्रमाहात्म्ये nṛsiṁharṣabhakṣetramāhātmye
नृसिंहर्षभक्षेत्रमाहात्म्ययोः nṛsiṁharṣabhakṣetramāhātmyayoḥ
नृसिंहर्षभक्षेत्रमाहात्म्येषु nṛsiṁharṣabhakṣetramāhātmyeṣu