| Singular | Dual | Plural |
Nominativo |
नृसिंहर्षभक्षेत्रमाहात्म्यम्
nṛsiṁharṣabhakṣetramāhātmyam
|
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्यानि
nṛsiṁharṣabhakṣetramāhātmyāni
|
Vocativo |
नृसिंहर्षभक्षेत्रमाहात्म्य
nṛsiṁharṣabhakṣetramāhātmya
|
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्यानि
nṛsiṁharṣabhakṣetramāhātmyāni
|
Acusativo |
नृसिंहर्षभक्षेत्रमाहात्म्यम्
nṛsiṁharṣabhakṣetramāhātmyam
|
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्यानि
nṛsiṁharṣabhakṣetramāhātmyāni
|
Instrumental |
नृसिंहर्षभक्षेत्रमाहात्म्येन
nṛsiṁharṣabhakṣetramāhātmyena
|
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम्
nṛsiṁharṣabhakṣetramāhātmyābhyām
|
नृसिंहर्षभक्षेत्रमाहात्म्यैः
nṛsiṁharṣabhakṣetramāhātmyaiḥ
|
Dativo |
नृसिंहर्षभक्षेत्रमाहात्म्याय
nṛsiṁharṣabhakṣetramāhātmyāya
|
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम्
nṛsiṁharṣabhakṣetramāhātmyābhyām
|
नृसिंहर्षभक्षेत्रमाहात्म्येभ्यः
nṛsiṁharṣabhakṣetramāhātmyebhyaḥ
|
Ablativo |
नृसिंहर्षभक्षेत्रमाहात्म्यात्
nṛsiṁharṣabhakṣetramāhātmyāt
|
नृसिंहर्षभक्षेत्रमाहात्म्याभ्याम्
nṛsiṁharṣabhakṣetramāhātmyābhyām
|
नृसिंहर्षभक्षेत्रमाहात्म्येभ्यः
nṛsiṁharṣabhakṣetramāhātmyebhyaḥ
|
Genitivo |
नृसिंहर्षभक्षेत्रमाहात्म्यस्य
nṛsiṁharṣabhakṣetramāhātmyasya
|
नृसिंहर्षभक्षेत्रमाहात्म्ययोः
nṛsiṁharṣabhakṣetramāhātmyayoḥ
|
नृसिंहर्षभक्षेत्रमाहात्म्यानाम्
nṛsiṁharṣabhakṣetramāhātmyānām
|
Locativo |
नृसिंहर्षभक्षेत्रमाहात्म्ये
nṛsiṁharṣabhakṣetramāhātmye
|
नृसिंहर्षभक्षेत्रमाहात्म्ययोः
nṛsiṁharṣabhakṣetramāhātmyayoḥ
|
नृसिंहर्षभक्षेत्रमाहात्म्येषु
nṛsiṁharṣabhakṣetramāhātmyeṣu
|