| Singular | Dual | Plural |
Nominative |
नृसिंहवनम्
nṛsiṁhavanam
|
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनानि
nṛsiṁhavanāni
|
Vocative |
नृसिंहवन
nṛsiṁhavana
|
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनानि
nṛsiṁhavanāni
|
Accusative |
नृसिंहवनम्
nṛsiṁhavanam
|
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनानि
nṛsiṁhavanāni
|
Instrumental |
नृसिंहवनेन
nṛsiṁhavanena
|
नृसिंहवनाभ्याम्
nṛsiṁhavanābhyām
|
नृसिंहवनैः
nṛsiṁhavanaiḥ
|
Dative |
नृसिंहवनाय
nṛsiṁhavanāya
|
नृसिंहवनाभ्याम्
nṛsiṁhavanābhyām
|
नृसिंहवनेभ्यः
nṛsiṁhavanebhyaḥ
|
Ablative |
नृसिंहवनात्
nṛsiṁhavanāt
|
नृसिंहवनाभ्याम्
nṛsiṁhavanābhyām
|
नृसिंहवनेभ्यः
nṛsiṁhavanebhyaḥ
|
Genitive |
नृसिंहवनस्य
nṛsiṁhavanasya
|
नृसिंहवनयोः
nṛsiṁhavanayoḥ
|
नृसिंहवनानाम्
nṛsiṁhavanānām
|
Locative |
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनयोः
nṛsiṁhavanayoḥ
|
नृसिंहवनेषु
nṛsiṁhavaneṣu
|