| Singular | Dual | Plural |
Nominativo |
नृसिंहवनम्
nṛsiṁhavanam
|
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनानि
nṛsiṁhavanāni
|
Vocativo |
नृसिंहवन
nṛsiṁhavana
|
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनानि
nṛsiṁhavanāni
|
Acusativo |
नृसिंहवनम्
nṛsiṁhavanam
|
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनानि
nṛsiṁhavanāni
|
Instrumental |
नृसिंहवनेन
nṛsiṁhavanena
|
नृसिंहवनाभ्याम्
nṛsiṁhavanābhyām
|
नृसिंहवनैः
nṛsiṁhavanaiḥ
|
Dativo |
नृसिंहवनाय
nṛsiṁhavanāya
|
नृसिंहवनाभ्याम्
nṛsiṁhavanābhyām
|
नृसिंहवनेभ्यः
nṛsiṁhavanebhyaḥ
|
Ablativo |
नृसिंहवनात्
nṛsiṁhavanāt
|
नृसिंहवनाभ्याम्
nṛsiṁhavanābhyām
|
नृसिंहवनेभ्यः
nṛsiṁhavanebhyaḥ
|
Genitivo |
नृसिंहवनस्य
nṛsiṁhavanasya
|
नृसिंहवनयोः
nṛsiṁhavanayoḥ
|
नृसिंहवनानाम्
nṛsiṁhavanānām
|
Locativo |
नृसिंहवने
nṛsiṁhavane
|
नृसिंहवनयोः
nṛsiṁhavanayoḥ
|
नृसिंहवनेषु
nṛsiṁhavaneṣu
|