Sanskrit tools

Sanskrit declension


Declension of नृसिंहाष्टोत्तरशतनामन् nṛsiṁhāṣṭottaraśatanāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative नृसिंहाष्टोत्तरशतनाम nṛsiṁhāṣṭottaraśatanāma
नृसिंहाष्टोत्तरशतनाम्नी nṛsiṁhāṣṭottaraśatanāmnī
नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī
नृसिंहाष्टोत्तरशतनामानि nṛsiṁhāṣṭottaraśatanāmāni
Vocative नृसिंहाष्टोत्तरशतनाम nṛsiṁhāṣṭottaraśatanāma
नृसिंहाष्टोत्तरशतनामन् nṛsiṁhāṣṭottaraśatanāman
नृसिंहाष्टोत्तरशतनाम्नी nṛsiṁhāṣṭottaraśatanāmnī
नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī
नृसिंहाष्टोत्तरशतनामानि nṛsiṁhāṣṭottaraśatanāmāni
Accusative नृसिंहाष्टोत्तरशतनाम nṛsiṁhāṣṭottaraśatanāma
नृसिंहाष्टोत्तरशतनाम्नी nṛsiṁhāṣṭottaraśatanāmnī
नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī
नृसिंहाष्टोत्तरशतनामानि nṛsiṁhāṣṭottaraśatanāmāni
Instrumental नृसिंहाष्टोत्तरशतनाम्ना nṛsiṁhāṣṭottaraśatanāmnā
नृसिंहाष्टोत्तरशतनामभ्याम् nṛsiṁhāṣṭottaraśatanāmabhyām
नृसिंहाष्टोत्तरशतनामभिः nṛsiṁhāṣṭottaraśatanāmabhiḥ
Dative नृसिंहाष्टोत्तरशतनाम्ने nṛsiṁhāṣṭottaraśatanāmne
नृसिंहाष्टोत्तरशतनामभ्याम् nṛsiṁhāṣṭottaraśatanāmabhyām
नृसिंहाष्टोत्तरशतनामभ्यः nṛsiṁhāṣṭottaraśatanāmabhyaḥ
Ablative नृसिंहाष्टोत्तरशतनाम्नः nṛsiṁhāṣṭottaraśatanāmnaḥ
नृसिंहाष्टोत्तरशतनामभ्याम् nṛsiṁhāṣṭottaraśatanāmabhyām
नृसिंहाष्टोत्तरशतनामभ्यः nṛsiṁhāṣṭottaraśatanāmabhyaḥ
Genitive नृसिंहाष्टोत्तरशतनाम्नः nṛsiṁhāṣṭottaraśatanāmnaḥ
नृसिंहाष्टोत्तरशतनाम्नोः nṛsiṁhāṣṭottaraśatanāmnoḥ
नृसिंहाष्टोत्तरशतनाम्नाम् nṛsiṁhāṣṭottaraśatanāmnām
Locative नृसिंहाष्टोत्तरशतनाम्नि nṛsiṁhāṣṭottaraśatanāmni
नृसिंहाष्टोत्तरशतनामनि nṛsiṁhāṣṭottaraśatanāmani
नृसिंहाष्टोत्तरशतनाम्नोः nṛsiṁhāṣṭottaraśatanāmnoḥ
नृसिंहाष्टोत्तरशतनामसु nṛsiṁhāṣṭottaraśatanāmasu