Singular | Dual | Plural | |
Nominative |
नृसिंहाष्टोत्तरशतनाम
nṛsiṁhāṣṭottaraśatanāma |
नृसिंहाष्टोत्तरशतनाम्नी
nṛsiṁhāṣṭottaraśatanāmnī नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī |
नृसिंहाष्टोत्तरशतनामानि
nṛsiṁhāṣṭottaraśatanāmāni |
Vocative |
नृसिंहाष्टोत्तरशतनाम
nṛsiṁhāṣṭottaraśatanāma नृसिंहाष्टोत्तरशतनामन् nṛsiṁhāṣṭottaraśatanāman |
नृसिंहाष्टोत्तरशतनाम्नी
nṛsiṁhāṣṭottaraśatanāmnī नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī |
नृसिंहाष्टोत्तरशतनामानि
nṛsiṁhāṣṭottaraśatanāmāni |
Accusative |
नृसिंहाष्टोत्तरशतनाम
nṛsiṁhāṣṭottaraśatanāma |
नृसिंहाष्टोत्तरशतनाम्नी
nṛsiṁhāṣṭottaraśatanāmnī नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī |
नृसिंहाष्टोत्तरशतनामानि
nṛsiṁhāṣṭottaraśatanāmāni |
Instrumental |
नृसिंहाष्टोत्तरशतनाम्ना
nṛsiṁhāṣṭottaraśatanāmnā |
नृसिंहाष्टोत्तरशतनामभ्याम्
nṛsiṁhāṣṭottaraśatanāmabhyām |
नृसिंहाष्टोत्तरशतनामभिः
nṛsiṁhāṣṭottaraśatanāmabhiḥ |
Dative |
नृसिंहाष्टोत्तरशतनाम्ने
nṛsiṁhāṣṭottaraśatanāmne |
नृसिंहाष्टोत्तरशतनामभ्याम्
nṛsiṁhāṣṭottaraśatanāmabhyām |
नृसिंहाष्टोत्तरशतनामभ्यः
nṛsiṁhāṣṭottaraśatanāmabhyaḥ |
Ablative |
नृसिंहाष्टोत्तरशतनाम्नः
nṛsiṁhāṣṭottaraśatanāmnaḥ |
नृसिंहाष्टोत्तरशतनामभ्याम्
nṛsiṁhāṣṭottaraśatanāmabhyām |
नृसिंहाष्टोत्तरशतनामभ्यः
nṛsiṁhāṣṭottaraśatanāmabhyaḥ |
Genitive |
नृसिंहाष्टोत्तरशतनाम्नः
nṛsiṁhāṣṭottaraśatanāmnaḥ |
नृसिंहाष्टोत्तरशतनाम्नोः
nṛsiṁhāṣṭottaraśatanāmnoḥ |
नृसिंहाष्टोत्तरशतनाम्नाम्
nṛsiṁhāṣṭottaraśatanāmnām |
Locative |
नृसिंहाष्टोत्तरशतनाम्नि
nṛsiṁhāṣṭottaraśatanāmni नृसिंहाष्टोत्तरशतनामनि nṛsiṁhāṣṭottaraśatanāmani |
नृसिंहाष्टोत्तरशतनाम्नोः
nṛsiṁhāṣṭottaraśatanāmnoḥ |
नृसिंहाष्टोत्तरशतनामसु
nṛsiṁhāṣṭottaraśatanāmasu |