Singular | Dual | Plural | |
Nominativo |
नृसिंहाष्टोत्तरशतनाम
nṛsiṁhāṣṭottaraśatanāma |
नृसिंहाष्टोत्तरशतनाम्नी
nṛsiṁhāṣṭottaraśatanāmnī नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī |
नृसिंहाष्टोत्तरशतनामानि
nṛsiṁhāṣṭottaraśatanāmāni |
Vocativo |
नृसिंहाष्टोत्तरशतनाम
nṛsiṁhāṣṭottaraśatanāma नृसिंहाष्टोत्तरशतनामन् nṛsiṁhāṣṭottaraśatanāman |
नृसिंहाष्टोत्तरशतनाम्नी
nṛsiṁhāṣṭottaraśatanāmnī नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī |
नृसिंहाष्टोत्तरशतनामानि
nṛsiṁhāṣṭottaraśatanāmāni |
Acusativo |
नृसिंहाष्टोत्तरशतनाम
nṛsiṁhāṣṭottaraśatanāma |
नृसिंहाष्टोत्तरशतनाम्नी
nṛsiṁhāṣṭottaraśatanāmnī नृसिंहाष्टोत्तरशतनामनी nṛsiṁhāṣṭottaraśatanāmanī |
नृसिंहाष्टोत्तरशतनामानि
nṛsiṁhāṣṭottaraśatanāmāni |
Instrumental |
नृसिंहाष्टोत्तरशतनाम्ना
nṛsiṁhāṣṭottaraśatanāmnā |
नृसिंहाष्टोत्तरशतनामभ्याम्
nṛsiṁhāṣṭottaraśatanāmabhyām |
नृसिंहाष्टोत्तरशतनामभिः
nṛsiṁhāṣṭottaraśatanāmabhiḥ |
Dativo |
नृसिंहाष्टोत्तरशतनाम्ने
nṛsiṁhāṣṭottaraśatanāmne |
नृसिंहाष्टोत्तरशतनामभ्याम्
nṛsiṁhāṣṭottaraśatanāmabhyām |
नृसिंहाष्टोत्तरशतनामभ्यः
nṛsiṁhāṣṭottaraśatanāmabhyaḥ |
Ablativo |
नृसिंहाष्टोत्तरशतनाम्नः
nṛsiṁhāṣṭottaraśatanāmnaḥ |
नृसिंहाष्टोत्तरशतनामभ्याम्
nṛsiṁhāṣṭottaraśatanāmabhyām |
नृसिंहाष्टोत्तरशतनामभ्यः
nṛsiṁhāṣṭottaraśatanāmabhyaḥ |
Genitivo |
नृसिंहाष्टोत्तरशतनाम्नः
nṛsiṁhāṣṭottaraśatanāmnaḥ |
नृसिंहाष्टोत्तरशतनाम्नोः
nṛsiṁhāṣṭottaraśatanāmnoḥ |
नृसिंहाष्टोत्तरशतनाम्नाम्
nṛsiṁhāṣṭottaraśatanāmnām |
Locativo |
नृसिंहाष्टोत्तरशतनाम्नि
nṛsiṁhāṣṭottaraśatanāmni नृसिंहाष्टोत्तरशतनामनि nṛsiṁhāṣṭottaraśatanāmani |
नृसिंहाष्टोत्तरशतनाम्नोः
nṛsiṁhāṣṭottaraśatanāmnoḥ |
नृसिंहाष्टोत्तरशतनामसु
nṛsiṁhāṣṭottaraśatanāmasu |