Singular | Dual | Plural | |
Nominative |
नृहरिः
nṛhariḥ |
नृहरी
nṛharī |
नृहरयः
nṛharayaḥ |
Vocative |
नृहरे
nṛhare |
नृहरी
nṛharī |
नृहरयः
nṛharayaḥ |
Accusative |
नृहरिम्
nṛharim |
नृहरी
nṛharī |
नृहरीन्
nṛharīn |
Instrumental |
नृहरिणा
nṛhariṇā |
नृहरिभ्याम्
nṛharibhyām |
नृहरिभिः
nṛharibhiḥ |
Dative |
नृहरये
nṛharaye |
नृहरिभ्याम्
nṛharibhyām |
नृहरिभ्यः
nṛharibhyaḥ |
Ablative |
नृहरेः
nṛhareḥ |
नृहरिभ्याम्
nṛharibhyām |
नृहरिभ्यः
nṛharibhyaḥ |
Genitive |
नृहरेः
nṛhareḥ |
नृहर्योः
nṛharyoḥ |
नृहरीणाम्
nṛharīṇām |
Locative |
नृहरौ
nṛharau |
नृहर्योः
nṛharyoḥ |
नृहरिषु
nṛhariṣu |