Singular | Dual | Plural | |
Nominativo |
नृहरिः
nṛhariḥ |
नृहरी
nṛharī |
नृहरयः
nṛharayaḥ |
Vocativo |
नृहरे
nṛhare |
नृहरी
nṛharī |
नृहरयः
nṛharayaḥ |
Acusativo |
नृहरिम्
nṛharim |
नृहरी
nṛharī |
नृहरीन्
nṛharīn |
Instrumental |
नृहरिणा
nṛhariṇā |
नृहरिभ्याम्
nṛharibhyām |
नृहरिभिः
nṛharibhiḥ |
Dativo |
नृहरये
nṛharaye |
नृहरिभ्याम्
nṛharibhyām |
नृहरिभ्यः
nṛharibhyaḥ |
Ablativo |
नृहरेः
nṛhareḥ |
नृहरिभ्याम्
nṛharibhyām |
नृहरिभ्यः
nṛharibhyaḥ |
Genitivo |
नृहरेः
nṛhareḥ |
नृहर्योः
nṛharyoḥ |
नृहरीणाम्
nṛharīṇām |
Locativo |
नृहरौ
nṛharau |
नृहर्योः
nṛharyoḥ |
नृहरिषु
nṛhariṣu |