| Singular | Dual | Plural |
Nominative |
न्रस्थिमालिनी
nrasthimālinī
|
न्रस्थिमालिन्यौ
nrasthimālinyau
|
न्रस्थिमालिन्यः
nrasthimālinyaḥ
|
Vocative |
न्रस्थिमालिनि
nrasthimālini
|
न्रस्थिमालिन्यौ
nrasthimālinyau
|
न्रस्थिमालिन्यः
nrasthimālinyaḥ
|
Accusative |
न्रस्थिमालिनीम्
nrasthimālinīm
|
न्रस्थिमालिन्यौ
nrasthimālinyau
|
न्रस्थिमालिनीः
nrasthimālinīḥ
|
Instrumental |
न्रस्थिमालिन्या
nrasthimālinyā
|
न्रस्थिमालिनीभ्याम्
nrasthimālinībhyām
|
न्रस्थिमालिनीभिः
nrasthimālinībhiḥ
|
Dative |
न्रस्थिमालिन्यै
nrasthimālinyai
|
न्रस्थिमालिनीभ्याम्
nrasthimālinībhyām
|
न्रस्थिमालिनीभ्यः
nrasthimālinībhyaḥ
|
Ablative |
न्रस्थिमालिन्याः
nrasthimālinyāḥ
|
न्रस्थिमालिनीभ्याम्
nrasthimālinībhyām
|
न्रस्थिमालिनीभ्यः
nrasthimālinībhyaḥ
|
Genitive |
न्रस्थिमालिन्याः
nrasthimālinyāḥ
|
न्रस्थिमालिन्योः
nrasthimālinyoḥ
|
न्रस्थिमालिनीनाम्
nrasthimālinīnām
|
Locative |
न्रस्थिमालिन्याम्
nrasthimālinyām
|
न्रस्थिमालिन्योः
nrasthimālinyoḥ
|
न्रस्थिमालिनीषु
nrasthimālinīṣu
|