Singular | Dual | Plural | |
Nominative |
नृपजनः
nṛpajanaḥ |
नृपजनौ
nṛpajanau |
नृपजनाः
nṛpajanāḥ |
Vocative |
नृपजन
nṛpajana |
नृपजनौ
nṛpajanau |
नृपजनाः
nṛpajanāḥ |
Accusative |
नृपजनम्
nṛpajanam |
नृपजनौ
nṛpajanau |
नृपजनान्
nṛpajanān |
Instrumental |
नृपजनेन
nṛpajanena |
नृपजनाभ्याम्
nṛpajanābhyām |
नृपजनैः
nṛpajanaiḥ |
Dative |
नृपजनाय
nṛpajanāya |
नृपजनाभ्याम्
nṛpajanābhyām |
नृपजनेभ्यः
nṛpajanebhyaḥ |
Ablative |
नृपजनात्
nṛpajanāt |
नृपजनाभ्याम्
nṛpajanābhyām |
नृपजनेभ्यः
nṛpajanebhyaḥ |
Genitive |
नृपजनस्य
nṛpajanasya |
नृपजनयोः
nṛpajanayoḥ |
नृपजनानाम्
nṛpajanānām |
Locative |
नृपजने
nṛpajane |
नृपजनयोः
nṛpajanayoḥ |
नृपजनेषु
nṛpajaneṣu |