Sanskrit tools

Sanskrit declension


Declension of नृपजन nṛpajana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपजनः nṛpajanaḥ
नृपजनौ nṛpajanau
नृपजनाः nṛpajanāḥ
Vocative नृपजन nṛpajana
नृपजनौ nṛpajanau
नृपजनाः nṛpajanāḥ
Accusative नृपजनम् nṛpajanam
नृपजनौ nṛpajanau
नृपजनान् nṛpajanān
Instrumental नृपजनेन nṛpajanena
नृपजनाभ्याम् nṛpajanābhyām
नृपजनैः nṛpajanaiḥ
Dative नृपजनाय nṛpajanāya
नृपजनाभ्याम् nṛpajanābhyām
नृपजनेभ्यः nṛpajanebhyaḥ
Ablative नृपजनात् nṛpajanāt
नृपजनाभ्याम् nṛpajanābhyām
नृपजनेभ्यः nṛpajanebhyaḥ
Genitive नृपजनस्य nṛpajanasya
नृपजनयोः nṛpajanayoḥ
नृपजनानाम् nṛpajanānām
Locative नृपजने nṛpajane
नृपजनयोः nṛpajanayoḥ
नृपजनेषु nṛpajaneṣu