Singular | Dual | Plural | |
Nominativo |
नृपजनः
nṛpajanaḥ |
नृपजनौ
nṛpajanau |
नृपजनाः
nṛpajanāḥ |
Vocativo |
नृपजन
nṛpajana |
नृपजनौ
nṛpajanau |
नृपजनाः
nṛpajanāḥ |
Acusativo |
नृपजनम्
nṛpajanam |
नृपजनौ
nṛpajanau |
नृपजनान्
nṛpajanān |
Instrumental |
नृपजनेन
nṛpajanena |
नृपजनाभ्याम्
nṛpajanābhyām |
नृपजनैः
nṛpajanaiḥ |
Dativo |
नृपजनाय
nṛpajanāya |
नृपजनाभ्याम्
nṛpajanābhyām |
नृपजनेभ्यः
nṛpajanebhyaḥ |
Ablativo |
नृपजनात्
nṛpajanāt |
नृपजनाभ्याम्
nṛpajanābhyām |
नृपजनेभ्यः
nṛpajanebhyaḥ |
Genitivo |
नृपजनस्य
nṛpajanasya |
नृपजनयोः
nṛpajanayoḥ |
नृपजनानाम्
nṛpajanānām |
Locativo |
नृपजने
nṛpajane |
नृपजनयोः
nṛpajanayoḥ |
नृपजनेषु
nṛpajaneṣu |