Sanskrit tools

Sanskrit declension


Declension of नृपंजय nṛpaṁjaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपंजयः nṛpaṁjayaḥ
नृपंजयौ nṛpaṁjayau
नृपंजयाः nṛpaṁjayāḥ
Vocative नृपंजय nṛpaṁjaya
नृपंजयौ nṛpaṁjayau
नृपंजयाः nṛpaṁjayāḥ
Accusative नृपंजयम् nṛpaṁjayam
नृपंजयौ nṛpaṁjayau
नृपंजयान् nṛpaṁjayān
Instrumental नृपंजयेन nṛpaṁjayena
नृपंजयाभ्याम् nṛpaṁjayābhyām
नृपंजयैः nṛpaṁjayaiḥ
Dative नृपंजयाय nṛpaṁjayāya
नृपंजयाभ्याम् nṛpaṁjayābhyām
नृपंजयेभ्यः nṛpaṁjayebhyaḥ
Ablative नृपंजयात् nṛpaṁjayāt
नृपंजयाभ्याम् nṛpaṁjayābhyām
नृपंजयेभ्यः nṛpaṁjayebhyaḥ
Genitive नृपंजयस्य nṛpaṁjayasya
नृपंजययोः nṛpaṁjayayoḥ
नृपंजयानाम् nṛpaṁjayānām
Locative नृपंजये nṛpaṁjaye
नृपंजययोः nṛpaṁjayayoḥ
नृपंजयेषु nṛpaṁjayeṣu