| Singular | Dual | Plural |
Nominativo |
नृपंजयः
nṛpaṁjayaḥ
|
नृपंजयौ
nṛpaṁjayau
|
नृपंजयाः
nṛpaṁjayāḥ
|
Vocativo |
नृपंजय
nṛpaṁjaya
|
नृपंजयौ
nṛpaṁjayau
|
नृपंजयाः
nṛpaṁjayāḥ
|
Acusativo |
नृपंजयम्
nṛpaṁjayam
|
नृपंजयौ
nṛpaṁjayau
|
नृपंजयान्
nṛpaṁjayān
|
Instrumental |
नृपंजयेन
nṛpaṁjayena
|
नृपंजयाभ्याम्
nṛpaṁjayābhyām
|
नृपंजयैः
nṛpaṁjayaiḥ
|
Dativo |
नृपंजयाय
nṛpaṁjayāya
|
नृपंजयाभ्याम्
nṛpaṁjayābhyām
|
नृपंजयेभ्यः
nṛpaṁjayebhyaḥ
|
Ablativo |
नृपंजयात्
nṛpaṁjayāt
|
नृपंजयाभ्याम्
nṛpaṁjayābhyām
|
नृपंजयेभ्यः
nṛpaṁjayebhyaḥ
|
Genitivo |
नृपंजयस्य
nṛpaṁjayasya
|
नृपंजययोः
nṛpaṁjayayoḥ
|
नृपंजयानाम्
nṛpaṁjayānām
|
Locativo |
नृपंजये
nṛpaṁjaye
|
नृपंजययोः
nṛpaṁjayayoḥ
|
नृपंजयेषु
nṛpaṁjayeṣu
|