Sanskrit tools

Sanskrit declension


Declension of नृपभूषणी nṛpabhūṣaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नृपभूषणी nṛpabhūṣaṇī
नृपभूषण्यौ nṛpabhūṣaṇyau
नृपभूषण्यः nṛpabhūṣaṇyaḥ
Vocative नृपभूषणि nṛpabhūṣaṇi
नृपभूषण्यौ nṛpabhūṣaṇyau
नृपभूषण्यः nṛpabhūṣaṇyaḥ
Accusative नृपभूषणीम् nṛpabhūṣaṇīm
नृपभूषण्यौ nṛpabhūṣaṇyau
नृपभूषणीः nṛpabhūṣaṇīḥ
Instrumental नृपभूषण्या nṛpabhūṣaṇyā
नृपभूषणीभ्याम् nṛpabhūṣaṇībhyām
नृपभूषणीभिः nṛpabhūṣaṇībhiḥ
Dative नृपभूषण्यै nṛpabhūṣaṇyai
नृपभूषणीभ्याम् nṛpabhūṣaṇībhyām
नृपभूषणीभ्यः nṛpabhūṣaṇībhyaḥ
Ablative नृपभूषण्याः nṛpabhūṣaṇyāḥ
नृपभूषणीभ्याम् nṛpabhūṣaṇībhyām
नृपभूषणीभ्यः nṛpabhūṣaṇībhyaḥ
Genitive नृपभूषण्याः nṛpabhūṣaṇyāḥ
नृपभूषण्योः nṛpabhūṣaṇyoḥ
नृपभूषणीनाम् nṛpabhūṣaṇīnām
Locative नृपभूषण्याम् nṛpabhūṣaṇyām
नृपभूषण्योः nṛpabhūṣaṇyoḥ
नृपभूषणीषु nṛpabhūṣaṇīṣu