| Singular | Dual | Plural |
Nominative |
नृपभूषणी
nṛpabhūṣaṇī
|
नृपभूषण्यौ
nṛpabhūṣaṇyau
|
नृपभूषण्यः
nṛpabhūṣaṇyaḥ
|
Vocative |
नृपभूषणि
nṛpabhūṣaṇi
|
नृपभूषण्यौ
nṛpabhūṣaṇyau
|
नृपभूषण्यः
nṛpabhūṣaṇyaḥ
|
Accusative |
नृपभूषणीम्
nṛpabhūṣaṇīm
|
नृपभूषण्यौ
nṛpabhūṣaṇyau
|
नृपभूषणीः
nṛpabhūṣaṇīḥ
|
Instrumental |
नृपभूषण्या
nṛpabhūṣaṇyā
|
नृपभूषणीभ्याम्
nṛpabhūṣaṇībhyām
|
नृपभूषणीभिः
nṛpabhūṣaṇībhiḥ
|
Dative |
नृपभूषण्यै
nṛpabhūṣaṇyai
|
नृपभूषणीभ्याम्
nṛpabhūṣaṇībhyām
|
नृपभूषणीभ्यः
nṛpabhūṣaṇībhyaḥ
|
Ablative |
नृपभूषण्याः
nṛpabhūṣaṇyāḥ
|
नृपभूषणीभ्याम्
nṛpabhūṣaṇībhyām
|
नृपभूषणीभ्यः
nṛpabhūṣaṇībhyaḥ
|
Genitive |
नृपभूषण्याः
nṛpabhūṣaṇyāḥ
|
नृपभूषण्योः
nṛpabhūṣaṇyoḥ
|
नृपभूषणीनाम्
nṛpabhūṣaṇīnām
|
Locative |
नृपभूषण्याम्
nṛpabhūṣaṇyām
|
नृपभूषण्योः
nṛpabhūṣaṇyoḥ
|
नृपभूषणीषु
nṛpabhūṣaṇīṣu
|