Sanskrit tools

Sanskrit declension


Declension of नृपमन्दिर nṛpamandira, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपमन्दिरम् nṛpamandiram
नृपमन्दिरे nṛpamandire
नृपमन्दिराणि nṛpamandirāṇi
Vocative नृपमन्दिर nṛpamandira
नृपमन्दिरे nṛpamandire
नृपमन्दिराणि nṛpamandirāṇi
Accusative नृपमन्दिरम् nṛpamandiram
नृपमन्दिरे nṛpamandire
नृपमन्दिराणि nṛpamandirāṇi
Instrumental नृपमन्दिरेण nṛpamandireṇa
नृपमन्दिराभ्याम् nṛpamandirābhyām
नृपमन्दिरैः nṛpamandiraiḥ
Dative नृपमन्दिराय nṛpamandirāya
नृपमन्दिराभ्याम् nṛpamandirābhyām
नृपमन्दिरेभ्यः nṛpamandirebhyaḥ
Ablative नृपमन्दिरात् nṛpamandirāt
नृपमन्दिराभ्याम् nṛpamandirābhyām
नृपमन्दिरेभ्यः nṛpamandirebhyaḥ
Genitive नृपमन्दिरस्य nṛpamandirasya
नृपमन्दिरयोः nṛpamandirayoḥ
नृपमन्दिराणाम् nṛpamandirāṇām
Locative नृपमन्दिरे nṛpamandire
नृपमन्दिरयोः nṛpamandirayoḥ
नृपमन्दिरेषु nṛpamandireṣu