| Singular | Dual | Plural |
Nominativo |
नृपमन्दिरम्
nṛpamandiram
|
नृपमन्दिरे
nṛpamandire
|
नृपमन्दिराणि
nṛpamandirāṇi
|
Vocativo |
नृपमन्दिर
nṛpamandira
|
नृपमन्दिरे
nṛpamandire
|
नृपमन्दिराणि
nṛpamandirāṇi
|
Acusativo |
नृपमन्दिरम्
nṛpamandiram
|
नृपमन्दिरे
nṛpamandire
|
नृपमन्दिराणि
nṛpamandirāṇi
|
Instrumental |
नृपमन्दिरेण
nṛpamandireṇa
|
नृपमन्दिराभ्याम्
nṛpamandirābhyām
|
नृपमन्दिरैः
nṛpamandiraiḥ
|
Dativo |
नृपमन्दिराय
nṛpamandirāya
|
नृपमन्दिराभ्याम्
nṛpamandirābhyām
|
नृपमन्दिरेभ्यः
nṛpamandirebhyaḥ
|
Ablativo |
नृपमन्दिरात्
nṛpamandirāt
|
नृपमन्दिराभ्याम्
nṛpamandirābhyām
|
नृपमन्दिरेभ्यः
nṛpamandirebhyaḥ
|
Genitivo |
नृपमन्दिरस्य
nṛpamandirasya
|
नृपमन्दिरयोः
nṛpamandirayoḥ
|
नृपमन्दिराणाम्
nṛpamandirāṇām
|
Locativo |
नृपमन्दिरे
nṛpamandire
|
नृपमन्दिरयोः
nṛpamandirayoḥ
|
नृपमन्दिरेषु
nṛpamandireṣu
|