| Singular | Dual | Plural |
Nominative |
नृपलिङ्गधरा
nṛpaliṅgadharā
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Vocative |
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Accusative |
नृपलिङ्गधराम्
nṛpaliṅgadharām
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Instrumental |
नृपलिङ्गधरया
nṛpaliṅgadharayā
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधराभिः
nṛpaliṅgadharābhiḥ
|
Dative |
नृपलिङ्गधरायै
nṛpaliṅgadharāyai
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधराभ्यः
nṛpaliṅgadharābhyaḥ
|
Ablative |
नृपलिङ्गधरायाः
nṛpaliṅgadharāyāḥ
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधराभ्यः
nṛpaliṅgadharābhyaḥ
|
Genitive |
नृपलिङ्गधरायाः
nṛpaliṅgadharāyāḥ
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधराणाम्
nṛpaliṅgadharāṇām
|
Locative |
नृपलिङ्गधरायाम्
nṛpaliṅgadharāyām
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधरासु
nṛpaliṅgadharāsu
|