Sanskrit tools

Sanskrit declension


Declension of नृपलिङ्गधरा nṛpaliṅgadharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपलिङ्गधरा nṛpaliṅgadharā
नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधराः nṛpaliṅgadharāḥ
Vocative नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधराः nṛpaliṅgadharāḥ
Accusative नृपलिङ्गधराम् nṛpaliṅgadharām
नृपलिङ्गधरे nṛpaliṅgadhare
नृपलिङ्गधराः nṛpaliṅgadharāḥ
Instrumental नृपलिङ्गधरया nṛpaliṅgadharayā
नृपलिङ्गधराभ्याम् nṛpaliṅgadharābhyām
नृपलिङ्गधराभिः nṛpaliṅgadharābhiḥ
Dative नृपलिङ्गधरायै nṛpaliṅgadharāyai
नृपलिङ्गधराभ्याम् nṛpaliṅgadharābhyām
नृपलिङ्गधराभ्यः nṛpaliṅgadharābhyaḥ
Ablative नृपलिङ्गधरायाः nṛpaliṅgadharāyāḥ
नृपलिङ्गधराभ्याम् nṛpaliṅgadharābhyām
नृपलिङ्गधराभ्यः nṛpaliṅgadharābhyaḥ
Genitive नृपलिङ्गधरायाः nṛpaliṅgadharāyāḥ
नृपलिङ्गधरयोः nṛpaliṅgadharayoḥ
नृपलिङ्गधराणाम् nṛpaliṅgadharāṇām
Locative नृपलिङ्गधरायाम् nṛpaliṅgadharāyām
नृपलिङ्गधरयोः nṛpaliṅgadharayoḥ
नृपलिङ्गधरासु nṛpaliṅgadharāsu