| Singular | Dual | Plural |
Nominativo |
नृपलिङ्गधरा
nṛpaliṅgadharā
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Vocativo |
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Acusativo |
नृपलिङ्गधराम्
nṛpaliṅgadharām
|
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Instrumental |
नृपलिङ्गधरया
nṛpaliṅgadharayā
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधराभिः
nṛpaliṅgadharābhiḥ
|
Dativo |
नृपलिङ्गधरायै
nṛpaliṅgadharāyai
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधराभ्यः
nṛpaliṅgadharābhyaḥ
|
Ablativo |
नृपलिङ्गधरायाः
nṛpaliṅgadharāyāḥ
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधराभ्यः
nṛpaliṅgadharābhyaḥ
|
Genitivo |
नृपलिङ्गधरायाः
nṛpaliṅgadharāyāḥ
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधराणाम्
nṛpaliṅgadharāṇām
|
Locativo |
नृपलिङ्गधरायाम्
nṛpaliṅgadharāyām
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधरासु
nṛpaliṅgadharāsu
|