Singular | Dual | Plural | |
Nominative |
नृपसभम्
nṛpasabham |
नृपसभे
nṛpasabhe |
नृपसभानि
nṛpasabhāni |
Vocative |
नृपसभ
nṛpasabha |
नृपसभे
nṛpasabhe |
नृपसभानि
nṛpasabhāni |
Accusative |
नृपसभम्
nṛpasabham |
नृपसभे
nṛpasabhe |
नृपसभानि
nṛpasabhāni |
Instrumental |
नृपसभेन
nṛpasabhena |
नृपसभाभ्याम्
nṛpasabhābhyām |
नृपसभैः
nṛpasabhaiḥ |
Dative |
नृपसभाय
nṛpasabhāya |
नृपसभाभ्याम्
nṛpasabhābhyām |
नृपसभेभ्यः
nṛpasabhebhyaḥ |
Ablative |
नृपसभात्
nṛpasabhāt |
नृपसभाभ्याम्
nṛpasabhābhyām |
नृपसभेभ्यः
nṛpasabhebhyaḥ |
Genitive |
नृपसभस्य
nṛpasabhasya |
नृपसभयोः
nṛpasabhayoḥ |
नृपसभानाम्
nṛpasabhānām |
Locative |
नृपसभे
nṛpasabhe |
नृपसभयोः
nṛpasabhayoḥ |
नृपसभेषु
nṛpasabheṣu |