Singular | Dual | Plural | |
Nominativo |
नृपसभम्
nṛpasabham |
नृपसभे
nṛpasabhe |
नृपसभानि
nṛpasabhāni |
Vocativo |
नृपसभ
nṛpasabha |
नृपसभे
nṛpasabhe |
नृपसभानि
nṛpasabhāni |
Acusativo |
नृपसभम्
nṛpasabham |
नृपसभे
nṛpasabhe |
नृपसभानि
nṛpasabhāni |
Instrumental |
नृपसभेन
nṛpasabhena |
नृपसभाभ्याम्
nṛpasabhābhyām |
नृपसभैः
nṛpasabhaiḥ |
Dativo |
नृपसभाय
nṛpasabhāya |
नृपसभाभ्याम्
nṛpasabhābhyām |
नृपसभेभ्यः
nṛpasabhebhyaḥ |
Ablativo |
नृपसभात्
nṛpasabhāt |
नृपसभाभ्याम्
nṛpasabhābhyām |
नृपसभेभ्यः
nṛpasabhebhyaḥ |
Genitivo |
नृपसभस्य
nṛpasabhasya |
नृपसभयोः
nṛpasabhayoḥ |
नृपसभानाम्
nṛpasabhānām |
Locativo |
नृपसभे
nṛpasabhe |
नृपसभयोः
nṛpasabhayoḥ |
नृपसभेषु
nṛpasabheṣu |