Singular | Dual | Plural | |
Nominative |
नृपसुतः
nṛpasutaḥ |
नृपसुतौ
nṛpasutau |
नृपसुताः
nṛpasutāḥ |
Vocative |
नृपसुत
nṛpasuta |
नृपसुतौ
nṛpasutau |
नृपसुताः
nṛpasutāḥ |
Accusative |
नृपसुतम्
nṛpasutam |
नृपसुतौ
nṛpasutau |
नृपसुतान्
nṛpasutān |
Instrumental |
नृपसुतेन
nṛpasutena |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुतैः
nṛpasutaiḥ |
Dative |
नृपसुताय
nṛpasutāya |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुतेभ्यः
nṛpasutebhyaḥ |
Ablative |
नृपसुतात्
nṛpasutāt |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुतेभ्यः
nṛpasutebhyaḥ |
Genitive |
नृपसुतस्य
nṛpasutasya |
नृपसुतयोः
nṛpasutayoḥ |
नृपसुतानाम्
nṛpasutānām |
Locative |
नृपसुते
nṛpasute |
नृपसुतयोः
nṛpasutayoḥ |
नृपसुतेषु
nṛpasuteṣu |