Sanskrit tools

Sanskrit declension


Declension of नृपसुत nṛpasuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपसुतः nṛpasutaḥ
नृपसुतौ nṛpasutau
नृपसुताः nṛpasutāḥ
Vocative नृपसुत nṛpasuta
नृपसुतौ nṛpasutau
नृपसुताः nṛpasutāḥ
Accusative नृपसुतम् nṛpasutam
नृपसुतौ nṛpasutau
नृपसुतान् nṛpasutān
Instrumental नृपसुतेन nṛpasutena
नृपसुताभ्याम् nṛpasutābhyām
नृपसुतैः nṛpasutaiḥ
Dative नृपसुताय nṛpasutāya
नृपसुताभ्याम् nṛpasutābhyām
नृपसुतेभ्यः nṛpasutebhyaḥ
Ablative नृपसुतात् nṛpasutāt
नृपसुताभ्याम् nṛpasutābhyām
नृपसुतेभ्यः nṛpasutebhyaḥ
Genitive नृपसुतस्य nṛpasutasya
नृपसुतयोः nṛpasutayoḥ
नृपसुतानाम् nṛpasutānām
Locative नृपसुते nṛpasute
नृपसुतयोः nṛpasutayoḥ
नृपसुतेषु nṛpasuteṣu