Singular | Dual | Plural | |
Nominativo |
नृपसुतः
nṛpasutaḥ |
नृपसुतौ
nṛpasutau |
नृपसुताः
nṛpasutāḥ |
Vocativo |
नृपसुत
nṛpasuta |
नृपसुतौ
nṛpasutau |
नृपसुताः
nṛpasutāḥ |
Acusativo |
नृपसुतम्
nṛpasutam |
नृपसुतौ
nṛpasutau |
नृपसुतान्
nṛpasutān |
Instrumental |
नृपसुतेन
nṛpasutena |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुतैः
nṛpasutaiḥ |
Dativo |
नृपसुताय
nṛpasutāya |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुतेभ्यः
nṛpasutebhyaḥ |
Ablativo |
नृपसुतात्
nṛpasutāt |
नृपसुताभ्याम्
nṛpasutābhyām |
नृपसुतेभ्यः
nṛpasutebhyaḥ |
Genitivo |
नृपसुतस्य
nṛpasutasya |
नृपसुतयोः
nṛpasutayoḥ |
नृपसुतानाम्
nṛpasutānām |
Locativo |
नृपसुते
nṛpasute |
नृपसुतयोः
nṛpasutayoḥ |
नृपसुतेषु
nṛpasuteṣu |